Wednesday 6 May 2015

Lingashtakam Hindi and English Lyrics

ब्रह्ममुरारि सुरार्चित लिङ्गं
निर्मलभासित शोभित लिङ्गम् ।
जन्मज दुःख विनाशक लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 1 ॥

देवमुनि प्रवरार्चित लिङ्गं
कामदहन करुणाकर लिङ्गम् ।
रावण दर्प विनाशन लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 2 ॥

सर्व सुगन्ध सुलेपित लिङ्गं
बुद्धि विवर्धन कारण लिङ्गम् ।
सिद्ध सुरासुर वन्दित लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 3 ॥

कनक महामणि भूषित लिङ्गं
फणिपति वेष्टित शोभित लिङ्गम् ।
दक्ष सुयज्ञ निनाशन लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 4 ॥

कुङ्कुम चन्दन लेपित लिङ्गं
पङ्कज हार सुशोभित लिङ्गम् ।
सञ्चित पाप विनाशन लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 5 ॥

देवगणार्चित सेवित लिङ्गं
भावै-र्भक्तिभिरेव च लिङ्गम् ।
दिनकर कोटि प्रभाकर लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 6 ॥

अष्टदलोपरिवेष्टित लिङ्गं
सर्वसमुद्भव कारण लिङ्गम् ।
अष्टदरिद्र विनाशन लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 7 ॥

सुरगुरु सुरवर पूजित लिङ्गं
सुरवन पुष्प सदार्चित लिङ्गम् ।
परात्परं परमात्मक लिङ्गं
तत्-प्रणमामि सदाशिव लिङ्गम् ॥ 8 ॥

लिङ्गाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥


brahmamurāri surārcita liṅgaṃ
nirmalabhāsita śobhita liṅgam |
janmaja duḥkha vināśaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 1 ||

devamuni pravarārcita liṅgaṃ
kāmadahana karuṇākara liṅgam |
rāvaṇa darpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 2 ||

sarva sugandha sulepita liṅgaṃ
buddhi vivardhana kāraṇa liṅgam |
siddha surāsura vandita liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 3 ||

kanaka mahāmaṇi bhūṣita liṅgaṃ
phaṇipati veṣṭita śobhita liṅgam |
dakṣa suyaṅña nināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 4 ||

kuṅkuma candana lepita liṅgaṃ
paṅkaja hāra suśobhita liṅgam |
sañcita pāpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 5 ||

devagaṇārcita sevita liṅgaṃ
bhāvai-rbhaktibhireva ca liṅgam |
dinakara koṭi prabhākara liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 6 ||

aṣṭadaḷopariveṣṭita liṅgaṃ
sarvasamudbhava kāraṇa liṅgam |
aṣṭadaridra vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 7 ||

suraguru suravara pūjita liṅgaṃ
suravana puṣpa sadārcita liṅgam |
parātparaṃ paramātmaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 8 ||

liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau |
śivalokamavāpnoti śivena saha modate ||

Tuesday 5 May 2015

How to offer flower to GOD

Devotion is like a garland, flowers are faith and trust blended.

There is no Big rules and regulations in Bakthi or devotion, the only required is the attachment for getting detached along with Love.

Flowers are Love.

The flowers included in the offerings to God, is the symbol of devotion. To strengthen devotion, there are a few things to keep in mind while offering flowers in Prayers

 
~The flowers that are offered to Gods should have their mouth facing upwards just like the way they grow.
~The correct way to offer flowers to God is in which one’s palm is raised above and the flower is offered with the help of middle and ring finger and the thumb

~The already offered flowers should only be removed with the thumb and index finger lowered.
That is it, please continue your prayer now.

Shiva Thaandava Sthothram

Shiva Thaandava Sthothram

 Jatta[a]-Attavii-Galaj-Jala-Pr­avaaha-Paavita-Sthale
Gale-[A]valambya Lambitaam Bhujangga-Tungga-Maalikaam |
Ddamadd-Ddamadd-Ddamadd-Ddaman­-Ninaadavadd-Ddamar-Vayam
Cakaara Canndda-Taannddavam Tanotu Nah Shivah Shivam ||1||

Jattaa-Kattaaha-Sambhrama-Bhra­man-Nilimpa-Nirjharii_
Vilola-Viici-Vallarii-Viraajam­aana-Muurdhani |
Dhagad-Dhagad-Dhagaj-Jvalal-La­laatta-Patttta-Paavake
Kishora-Candra-Shekhare Ratih Pratikssannam Mama ||2||

Dharaa-Dharendra-Nandinii-Vila­asa-Bandhu-Bandhura
Sphurad-Diganta-Santati-Pramod­amaana-Maanase |
Krpaa-Kattaakssa-Dhorannii-Nir­uddha-Durdhara-[A]apadi
Kvacid-Digambare Mano Vinodametu Vastuni ||3||

Lataa-Bhujangga-Pinggala-Sphur­at-Phannaa-Manni-Prabhaa
Kadamba-Kungkuma-Drava-Pralipt­a-Digvadhuu-Mukhe |
Mada-[A]andha-Sindhura-Sphurat­-Tvag-Uttariiya-Medure
Mano Vinodam-Adbhutam Bibhartu Bhuuta-Bhartari ||4||

Sahasra-Locana-Prabhrty-Ashess­a-Lekha-Shekhara_
Prasuuna-Dhuuli-Dhorannii Bidhuusara-Angghri-Piittha-Bhu­uh |
Bhujangga-Raaja-Maalayaa Nibaddha-Jaatta-Juuttaka
Shriyai Ciraaya Jaayataam Cakora-Bandhu-Shekharah ||5||

Karaala-Bhaala-Pattttikaa-Dhag­ad-Dhagad-Dhagaj-Jvalad_
Dhanan.jaya-[A]ahutii-Krta-Pra­canndda-Pan.ca-Saayake |
Dharaa-Dhare[a-I]ndra-Nandinii­-Kucaagra-Citra-Patraka
Prakalpanai-[E]ka-Shilpini Tri-Locane Ratir-Mama ||7||

Naviina-Megha-Mannddalii Niruddha-Durdhara-Sphurat_
Kuhuu-Nishiithinii-Tamah Prabandha-Baddha-Kandharah |
Nilimpa-Nirjharii-Dharas-Tanot­u Krtti-Sindhurah
Kalaa-Nidhaana-Bandhurah Shriyam Jagad-Dhurandharah ||8||

Praphulla-Niila-Pangkaja-Prapa­n.ca-Kaalima-Prabhaa_
[A]Valambi-Kannttha-Kandalii-R­uci-Prabaddha-Kandharam |
Smarac-Chidam Purac-Chidam Bhavac-Chidam Makhac-Chidam
Gajac-Chida-Andhakac-Chidam Tam-Antakac-Chidam Bhaje ||9||

Akharva-Sarva-Manggalaa-Kalaa-­Kadamba-Man.jarii_
Rasa-Pravaaha-Maadhurii-Vijrmb­hannaa-Madhu-Vratam |
Smara-Antakam Pura-Antakam Bhava-Antakam Makha-Antakam
Gaja-Antaka-Andhaka-Antakam Tam-Antaka-Antakam Bhaje ||10||

Jayat-Vada-Bhra-Vibhrama-Bhram­ad-Bhujanggama-Shvasad_
Vinirgamat-Krama-Sphurat-Karaa­la-Bhaala-Havya-Vaatt |
Dhimid-Dhimid-Dhimidhvanan-Mrd­angga-Tungga-Manggala_
Dhvani-Krama-Pravartita-Pracan­ndda-Taannddavah Shivah ||11||

Sprssad-Vicitra-Talpayor-Bhuja­ngga-Mauktika-Srajor_
Garissttha-Ratna-Losstthayoh Suhrd-Vipakssa-Pakssayoh |
Trnna-Aravinda-Cakssussoh Prajaa-Mahii-Mahendrayoh
Sama-Pravrttikah Kadaa Sadaashivam Bhajaamy-Aham ||12||

Kadaa Nilimpa-Nirjharii-Nikun.ja-Kot­tare Vasan
Vimukta-Durmatih Sadaa Shirastham-An.jalim Vahan |
Vimukta-Lola-Locano Lalaama-Bhaala-Lagnakah
Shiveti Mantram-Uccaran-Kadaa Sukhii Bhavaamy-Aham ||13||

Idam Hi Nityam-Evam-Uktam-Uttamottamam Stavam
Patthan-Smaran-Bruvan-Naro Vishuddhime[-I]ti-Santatam |
Hare Gurau Subhaktim-Aashu Yaati Na-Anyathaa Gatim
Vimohanam Hi Dehinaam Su-Shangkarasya Cintanam ||14||